Original

कृत्यानि पूर्वं परिसंख्याय सर्वाण्यायव्ययावनुरूपां च वृत्तिम् ।संगृह्णीयादनुरूपान्सहायान्सहायसाध्यानि हि दुष्कराणि ॥ २२ ॥

Segmented

कृत्यानि पूर्वम् परिसंख्याय सर्वाण्य् आय-व्ययौ अनुरूपाम् च वृत्तिम् संगृह्णीयाद् अनुरूपान् सहायान् सहाय-साधय् हि दुष्कराणि

Analysis

Word Lemma Parse
कृत्यानि कृत्य pos=n,g=n,c=2,n=p
पूर्वम् पूर्वम् pos=i
परिसंख्याय परिसंख्या pos=vi
सर्वाण्य् सर्व pos=n,g=n,c=2,n=p
आय आय pos=n,comp=y
व्ययौ व्यय pos=n,g=m,c=2,n=d
अनुरूपाम् अनुरूप pos=a,g=f,c=2,n=s
pos=i
वृत्तिम् वृत्ति pos=n,g=f,c=2,n=s
संगृह्णीयाद् संग्रह् pos=v,p=3,n=s,l=vidhilin
अनुरूपान् अनुरूप pos=a,g=m,c=2,n=p
सहायान् सहाय pos=n,g=m,c=2,n=p
सहाय सहाय pos=n,comp=y
साधय् साधय् pos=va,g=n,c=1,n=p,f=krtya
हि हि pos=i
दुष्कराणि दुष्कर pos=a,g=n,c=1,n=p