Original

न भृत्यानां वृत्तिसंरोधनेन बाह्यं जनं संजिघृक्षेदपूर्वम् ।त्यजन्ति ह्येनमुचितावरुद्धाः स्निग्धा ह्यमात्याः परिहीनभोगाः ॥ २१ ॥

Segmented

न भृत्यानाम् वृत्ति-संरोधनेन बाह्यम् जनम् संजिघृक्षेद् त्यजन्ति हि एनम् उचित-अवरुद्धाः स्निग्धा हि अमात्याः परिहा-भोगाः

Analysis

Word Lemma Parse
pos=i
भृत्यानाम् भृत्य pos=n,g=m,c=6,n=p
वृत्ति वृत्ति pos=n,comp=y
संरोधनेन संरोधन pos=n,g=n,c=3,n=s
बाह्यम् बाह्य pos=a,g=m,c=2,n=s
जनम् जन pos=n,g=m,c=2,n=s
संजिघृक्षेद् अपूर्व pos=a,g=m,c=2,n=s
त्यजन्ति त्यज् pos=v,p=3,n=p,l=lat
हि हि pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
उचित उचित pos=a,comp=y
अवरुद्धाः अवरुध् pos=va,g=m,c=1,n=p,f=part
स्निग्धा स्निग्ध pos=a,g=m,c=1,n=p
हि हि pos=i
अमात्याः अमात्य pos=n,g=m,c=1,n=p
परिहा परिहा pos=va,comp=y,f=part
भोगाः भोग pos=n,g=m,c=1,n=p