Original

यस्तात न क्रुध्यति सर्वकालं भृत्यस्य भक्तस्य हिते रतस्य ।तस्मिन्भृत्या भर्तरि विश्वसन्ति न चैनमापत्सु परित्यजन्ति ॥ २० ॥

Segmented

यः तात न क्रुध्यति सर्वकालम् भृत्यस्य भक्तस्य हिते रतस्य तस्मिन् भृत्या भर्तरि विश्वसन्ति न च एनम् आपत्सु परित्यजन्ति

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
तात तात pos=n,g=m,c=8,n=s
pos=i
क्रुध्यति क्रुध् pos=v,p=3,n=s,l=lat
सर्वकालम् सर्वकालम् pos=i
भृत्यस्य भृत्य pos=n,g=m,c=6,n=s
भक्तस्य भक्त pos=n,g=m,c=6,n=s
हिते हित pos=n,g=n,c=7,n=s
रतस्य रम् pos=va,g=m,c=6,n=s,f=part
तस्मिन् तद् pos=n,g=m,c=7,n=s
भृत्या भृत्य pos=n,g=m,c=1,n=p
भर्तरि भर्तृ pos=n,g=m,c=7,n=s
विश्वसन्ति विश्वस् pos=v,p=3,n=p,l=lat
pos=i
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
आपत्सु आपद् pos=n,g=f,c=7,n=p
परित्यजन्ति परित्यज् pos=v,p=3,n=p,l=lat