Original

तानेवेन्द्रस्य हि धनुरनाम्यं नमतोऽब्रवीत् ।अथो मरीचिनः पादाननाम्यान्नमतस्तथा ॥ २ ॥

Segmented

तान् एव इन्द्रस्य हि धनुः अनाम्यम् नमतो ऽब्रवीत् अथो मरीचिनः पादान् अनाम्यान् नम् तथा

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
एव एव pos=i
इन्द्रस्य इन्द्र pos=n,g=m,c=6,n=s
हि हि pos=i
धनुः धनुस् pos=n,g=n,c=2,n=s
अनाम्यम् अनाम्य pos=a,g=n,c=2,n=s
नमतो नम् pos=va,g=m,c=2,n=p,f=part
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
अथो अथो pos=i
मरीचिनः मरीचिन् pos=n,g=m,c=6,n=s
पादान् पाद pos=n,g=m,c=2,n=p
अनाम्यान् अनाम्य pos=a,g=m,c=2,n=p
नम् नम् pos=va,g=m,c=2,n=p,f=part
तथा तथा pos=i