Original

काकैरिमांश्चित्रबर्हान्मयूरान्पराजैष्ठाः पाण्डवान्धार्तराष्ट्रैः ।हित्वा सिंहान्क्रोष्टुकान्गूहमानः प्राप्ते काले शोचिता त्वं नरेन्द्र ॥ १९ ॥

Segmented

काकैः इमान् चित्र-बर्हान् मयूरान् पराजैष्ठाः पाण्डवान् धार्तराष्ट्रैः हित्वा सिंहान् क्रोष्टुकान् गूहमानः प्राप्ते काले शोचिता त्वम् नरेन्द्र

Analysis

Word Lemma Parse
काकैः काक pos=n,g=m,c=3,n=p
इमान् इदम् pos=n,g=m,c=2,n=p
चित्र चित्र pos=a,comp=y
बर्हान् बर्ह pos=n,g=m,c=2,n=p
मयूरान् मयूर pos=n,g=m,c=2,n=p
पराजैष्ठाः पराजि pos=v,p=2,n=s,l=lun
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
धार्तराष्ट्रैः धार्तराष्ट्र pos=n,g=m,c=3,n=p
हित्वा हा pos=vi
सिंहान् सिंह pos=n,g=m,c=2,n=p
क्रोष्टुकान् क्रोष्टुक pos=n,g=m,c=2,n=p
गूहमानः गुह् pos=va,g=m,c=1,n=s,f=part
प्राप्ते प्राप् pos=va,g=m,c=7,n=s,f=part
काले काल pos=n,g=m,c=7,n=s
शोचिता शोचय् pos=va,g=f,c=1,n=s,f=part
त्वम् त्व pos=n,g=n,c=2,n=s
नरेन्द्र नरेन्द्र pos=n,g=m,c=8,n=s