Original

उक्तं मया द्यूतकालेऽपि राजन्नैवं युक्तं वचनं प्रातिपीय ।तदौषधं पथ्यमिवातुरस्य न रोचते तव वैचित्रवीर्य ॥ १८ ॥

Segmented

उक्तम् मया द्यूत-काले ऽपि राजन् न एवम् युक्तम् वचनम् प्रातिपीय तत् औषधम् पथ्यम् इव आतुरस्य न रोचते तव वैचित्रवीर्य

Analysis

Word Lemma Parse
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
द्यूत द्यूत pos=n,comp=y
काले काल pos=n,g=m,c=7,n=s
ऽपि अपि pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
pos=i
एवम् एवम् pos=i
युक्तम् युक्त pos=a,g=n,c=1,n=s
वचनम् वचन pos=n,g=n,c=1,n=s
प्रातिपीय प्रातिपीय pos=n,g=m,c=8,n=s
तत् तद् pos=n,g=n,c=1,n=s
औषधम् औषध pos=n,g=n,c=1,n=s
पथ्यम् पथ्य pos=a,g=n,c=1,n=s
इव इव pos=i
आतुरस्य आतुर pos=a,g=m,c=6,n=s
pos=i
रोचते रुच् pos=v,p=3,n=s,l=lat
तव त्वद् pos=n,g=,c=6,n=s
वैचित्रवीर्य वैचित्रवीर्य pos=n,g=m,c=8,n=s