Original

आपदर्थं धनं रक्षेद्दारान्रक्षेद्धनैरपि ।आत्मानं सततं रक्षेद्दारैरपि धनैरपि ॥ १७ ॥

Segmented

आपद्-अर्थम् धनम् रक्षेद् दारान् रक्षेद् धनैः अपि आत्मानम् सततम् रक्षेद् दारैः अपि धनैः अपि

Analysis

Word Lemma Parse
आपद् आपद् pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
धनम् धन pos=n,g=n,c=2,n=s
रक्षेद् रक्ष् pos=v,p=3,n=s,l=vidhilin
दारान् दार pos=n,g=m,c=2,n=p
रक्षेद् रक्ष् pos=v,p=3,n=s,l=vidhilin
धनैः धन pos=n,g=n,c=3,n=p
अपि अपि pos=i
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
सततम् सततम् pos=i
रक्षेद् रक्ष् pos=v,p=3,n=s,l=vidhilin
दारैः दार pos=n,g=m,c=3,n=p
अपि अपि pos=i
धनैः धन pos=n,g=n,c=3,n=p
अपि अपि pos=i