Original

यो हि धर्मं व्यपाश्रित्य हित्वा भर्तुः प्रियाप्रिये ।अप्रियाण्याह पथ्यानि तेन राजा सहायवान् ॥ १५ ॥

Segmented

यो हि धर्मम् व्यपाश्रित्य हित्वा भर्तुः प्रिय-अप्रिये अप्रियाणि आह पथ्यानि तेन राजा सहायवान्

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
हि हि pos=i
धर्मम् धर्म pos=n,g=m,c=2,n=s
व्यपाश्रित्य व्यपाश्रि pos=vi
हित्वा हा pos=vi
भर्तुः भर्तृ pos=n,g=m,c=6,n=s
प्रिय प्रिय pos=a,comp=y
अप्रिये अप्रिय pos=a,g=n,c=2,n=d
अप्रियाणि अप्रिय pos=a,g=n,c=2,n=p
आह अह् pos=v,p=3,n=s,l=lit
पथ्यानि पथ्य pos=a,g=n,c=2,n=p
तेन तद् pos=n,g=m,c=3,n=s
राजा राजन् pos=n,g=m,c=1,n=s
सहायवान् सहायवत् pos=a,g=m,c=1,n=s