Original

सुलभाः पुरुषा राजन्सततं प्रियवादिनः ।अप्रियस्य तु पथ्यस्य वक्ता श्रोता च दुर्लभः ॥ १४ ॥

Segmented

सुलभाः पुरुषा राजन् सततम् प्रिय-वादिनः अप्रियस्य तु पथ्यस्य वक्ता श्रोता च दुर्लभः

Analysis

Word Lemma Parse
सुलभाः सुलभ pos=a,g=m,c=1,n=p
पुरुषा पुरुष pos=n,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
सततम् सततम् pos=i
प्रिय प्रिय pos=a,comp=y
वादिनः वादिन् pos=a,g=m,c=1,n=p
अप्रियस्य अप्रिय pos=a,g=n,c=6,n=s
तु तु pos=i
पथ्यस्य पथ्य pos=a,g=n,c=6,n=s
वक्ता वक्तृ pos=a,g=m,c=1,n=s
श्रोता श्रोतृ pos=a,g=m,c=1,n=s
pos=i
दुर्लभः दुर्लभ pos=a,g=m,c=1,n=s