Original

गृही वदान्योऽनपविद्धवाक्यः शेषान्नभोक्ताप्यविहिंसकश्च ।नानर्थकृत्त्यक्तकलिः कृतज्ञः सत्यो मृदुः स्वर्गमुपैति विद्वान् ॥ १३ ॥

Segmented

गृही वदान्यो अनपविद्ध-वाक्यः शेष-अन्न-भोक्ता अपि अविहिंसकः च न अनर्थ-कृत् त्यक्त-कलिः कृतज्ञः सत्यो मृदुः स्वर्गम् उपैति विद्वान्

Analysis

Word Lemma Parse
गृही गृहिन् pos=n,g=m,c=1,n=s
वदान्यो वदान्य pos=a,g=m,c=1,n=s
अनपविद्ध अनपविद्ध pos=a,comp=y
वाक्यः वाक्य pos=n,g=m,c=1,n=s
शेष शेष pos=a,comp=y
अन्न अन्न pos=n,comp=y
भोक्ता भोक्तृ pos=a,g=m,c=1,n=s
अपि अपि pos=i
अविहिंसकः अविहिंसक pos=a,g=m,c=1,n=s
pos=i
pos=i
अनर्थ अनर्थ pos=n,comp=y
कृत् कृत् pos=a,g=m,c=1,n=s
त्यक्त त्यज् pos=va,comp=y,f=part
कलिः कलि pos=n,g=m,c=1,n=s
कृतज्ञः कृतज्ञ pos=a,g=m,c=1,n=s
सत्यो सत्य pos=a,g=m,c=1,n=s
मृदुः मृदु pos=a,g=m,c=1,n=s
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
उपैति उपे pos=v,p=3,n=s,l=lat
विद्वान् विद्वस् pos=a,g=m,c=1,n=s