Original

शरणागतहा चैव सर्वे ब्रह्महणैः समाः ।एतैः समेत्य कर्तव्यं प्रायश्चित्तमिति श्रुतिः ॥ १२ ॥

Segmented

शरण-आगत-हा च एव सर्वे ब्रह्महणैः एतैः समेत्य कर्तव्यम् प्रायश्चित्तम् इति श्रुतिः

Analysis

Word Lemma Parse
शरण शरण pos=n,comp=y
आगत आगम् pos=va,comp=y,f=part
हा हन् pos=a,g=m,c=1,n=s
pos=i
एव एव pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
ब्रह्महणैः सम pos=n,g=m,c=1,n=p
एतैः एतद् pos=n,g=m,c=3,n=p
समेत्य समे pos=vi
कर्तव्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
प्रायश्चित्तम् प्रायश्चित्त pos=n,g=n,c=1,n=s
इति इति pos=i
श्रुतिः श्रुति pos=n,g=f,c=1,n=s