Original

विश्वस्तस्यैति यो दारान्यश्चापि गुरुतल्पगः ।वृषलीपतिर्द्विजो यश्च पानपश्चैव भारत ॥ ११ ॥

Segmented

विश्वस्तस्य एति यो दारान् यः च अपि गुरु-तल्प-गः वृषली-पतिः द्विजो यः च पानपः च एव भारत

Analysis

Word Lemma Parse
विश्वस्तस्य विश्वस् pos=va,g=m,c=6,n=s,f=part
एति pos=v,p=3,n=s,l=lat
यो यद् pos=n,g=m,c=1,n=s
दारान् दार pos=n,g=m,c=2,n=p
यः यद् pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
गुरु गुरु pos=n,comp=y
तल्प तल्प pos=n,comp=y
गः pos=a,g=m,c=1,n=s
वृषली वृषली pos=n,comp=y
पतिः पति pos=n,g=m,c=1,n=s
द्विजो द्विज pos=n,g=m,c=1,n=s
यः यद् pos=n,g=m,c=1,n=s
pos=i
पानपः पानप pos=a,g=m,c=1,n=s
pos=i
एव एव pos=i
भारत भारत pos=n,g=m,c=8,n=s