Original

एत एवासयस्तीक्ष्णाः कृन्तन्त्यायूंषि देहिनाम् ।एतानि मानवान्घ्नन्ति न मृत्युर्भद्रमस्तु ते ॥ १० ॥

Segmented

एत एव असयः तीक्ष्णाः कृन्तन्ति आयूंषि देहिनाम् एतानि मानवान् घ्नन्ति न मृत्युः भद्रम् अस्तु ते

Analysis

Word Lemma Parse
एत एतद् pos=n,g=m,c=1,n=p
एव एव pos=i
असयः असि pos=n,g=m,c=1,n=p
तीक्ष्णाः तीक्ष्ण pos=a,g=m,c=1,n=p
कृन्तन्ति कृत् pos=v,p=3,n=p,l=lat
आयूंषि आयुस् pos=n,g=n,c=2,n=p
देहिनाम् देहिन् pos=n,g=m,c=6,n=p
एतानि एतद् pos=n,g=n,c=1,n=p
मानवान् मानव pos=n,g=m,c=2,n=p
घ्नन्ति हन् pos=v,p=3,n=p,l=lat
pos=i
मृत्युः मृत्यु pos=n,g=m,c=1,n=s
भद्रम् भद्र pos=n,g=n,c=1,n=s
अस्तु अस् pos=v,p=3,n=s,l=lot
ते त्वद् pos=n,g=,c=6,n=s