Original

विदुर उवाच ।सप्तदशेमान्राजेन्द्र मनुः स्वायंभुवोऽब्रवीत् ।वैचित्रवीर्य पुरुषानाकाशं मुष्टिभिर्घ्नतः ॥ १ ॥

Segmented

विदुर उवाच सप्तदश इमान् राज-इन्द्र मनुः स्वायंभुवो ऽब्रवीत् वैचित्रवीर्य पुरुषान् आकाशम् मुष्टिभिः घ्नतः

Analysis

Word Lemma Parse
विदुर विदुर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सप्तदश सप्तदशन् pos=a,g=n,c=2,n=s
इमान् इदम् pos=n,g=m,c=2,n=p
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
मनुः मनु pos=n,g=m,c=1,n=s
स्वायंभुवो स्वायम्भुव pos=n,g=m,c=1,n=s
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
वैचित्रवीर्य वैचित्रवीर्य pos=n,g=m,c=8,n=s
पुरुषान् पुरुष pos=n,g=m,c=2,n=p
आकाशम् आकाश pos=n,g=n,c=2,n=s
मुष्टिभिः मुष्टि pos=n,g=m,c=3,n=p
घ्नतः हन् pos=va,g=m,c=2,n=p,f=part