Original

परश्चेदेनमधिविध्येत बाणैर्भृशं सुतीक्ष्णैरनलार्कदीप्तैः ।विरिच्यमानोऽप्यतिरिच्यमानो विद्यात्कविः सुकृतं मे दधाति ॥ ९ ॥

Segmented

परः चेद् एनम् अधिविध्येत बाणैः भृशम् सु तीक्ष्णैः अनल-अर्क-दीप्तैः विरिच्यमानो अपि अतिरिच् विद्यात् कविः सुकृतम् मे दधाति

Analysis

Word Lemma Parse
परः पर pos=n,g=m,c=1,n=s
चेद् चेद् pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
अधिविध्येत अधिव्यध् pos=v,p=3,n=s,l=vidhilin
बाणैः बाण pos=n,g=m,c=3,n=p
भृशम् भृशम् pos=i
सु सु pos=i
तीक्ष्णैः तीक्ष्ण pos=a,g=m,c=3,n=p
अनल अनल pos=n,comp=y
अर्क अर्क pos=n,comp=y
दीप्तैः दीप् pos=va,g=m,c=3,n=p,f=part
विरिच्यमानो विरिच् pos=va,g=m,c=1,n=s,f=part
अपि अपि pos=i
अतिरिच् अतिरिच् pos=va,g=m,c=1,n=s,f=part
विद्यात् विद् pos=v,p=3,n=s,l=vidhilin
कविः कवि pos=n,g=m,c=1,n=s
सुकृतम् सुकृत pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
दधाति धा pos=v,p=3,n=s,l=lat