Original

संधत्स्व त्वं कौरवान्पाण्डुपुत्रैर्मा तेऽन्तरं रिपवः प्रार्थयन्तु ।सत्ये स्थितास्ते नरदेव सर्वे दुर्योधनं स्थापय त्वं नरेन्द्र ॥ ७२ ॥

Segmented

संधत्स्व त्वम् कौरवान् पाण्डु-पुत्रैः मा ते ऽन्तरम् रिपवः प्रार्थयन्तु सत्ये स्थिताः ते नरदेव सर्वे दुर्योधनम् स्थापय त्वम् नरेन्द्र

Analysis

Word Lemma Parse
संधत्स्व संधा pos=v,p=2,n=s,l=lot
त्वम् त्वद् pos=n,g=,c=1,n=s
कौरवान् कौरव pos=n,g=m,c=2,n=p
पाण्डु पाण्डु pos=n,comp=y
पुत्रैः पुत्र pos=n,g=m,c=3,n=p
मा मा pos=i
ते त्वद् pos=n,g=,c=6,n=s
ऽन्तरम् अन्तर pos=n,g=n,c=2,n=s
रिपवः रिपु pos=n,g=m,c=1,n=p
प्रार्थयन्तु प्रार्थय् pos=v,p=3,n=p,l=lot
सत्ये सत्य pos=n,g=n,c=7,n=s
स्थिताः स्था pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
नरदेव नरदेव pos=n,g=m,c=8,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
स्थापय स्थापय् pos=v,p=2,n=s,l=lot
त्वम् त्वद् pos=n,g=,c=1,n=s
नरेन्द्र नरेन्द्र pos=n,g=m,c=8,n=s