Original

मेढीभूतः कौरवाणां त्वमद्य त्वय्याधीनं कुरुकुलमाजमीढ ।पार्थान्बालान्वनवासप्रतप्तान्गोपायस्व स्वं यशस्तात रक्षन् ॥ ७१ ॥

Segmented

मेढी-भूतः कौरवाणाम् त्वम् अद्य कुरु-कुलम् कुरुकुलम् पार्थान् बालान् वन-वास-प्रतप्तान् गोपायस्व स्वम् यशः तात रक्षन्

Analysis

Word Lemma Parse
मेढी मेढी pos=n,comp=y
भूतः भू pos=va,g=m,c=1,n=s,f=part
कौरवाणाम् कौरव pos=n,g=m,c=6,n=p
त्वम् त्वद् pos=n,g=,c=1,n=s
अद्य अद्य pos=i
कुरु कुरु pos=n,comp=y
कुलम् कुल pos=n,g=n,c=1,n=s
कुरुकुलम् आजमीढ pos=n,g=m,c=8,n=s
पार्थान् पार्थ pos=n,g=m,c=2,n=p
बालान् बाल pos=n,g=m,c=2,n=p
वन वन pos=n,comp=y
वास वास pos=n,comp=y
प्रतप्तान् प्रतप् pos=va,g=m,c=2,n=p,f=part
गोपायस्व गोपाय् pos=v,p=2,n=s,l=lot
स्वम् स्व pos=a,g=n,c=1,n=s
यशः यशस् pos=n,g=n,c=2,n=s
तात तात pos=n,g=m,c=8,n=s
रक्षन् रक्ष् pos=va,g=m,c=1,n=s,f=part