Original

धार्तराष्ट्राः पाण्डवान्पालयन्तु पाण्डोः सुतास्तव पुत्रांश्च पान्तु ।एकारिमित्राः कुरवो ह्येकमन्त्रा जीवन्तु राजन्सुखिनः समृद्धाः ॥ ७० ॥

Segmented

धार्तराष्ट्राः पाण्डवान् पालयन्तु पाण्डोः सुताः ते पुत्रान् च पान्तु एक-अरि-मित्राः कुरवो हि एक-मन्त्राः जीवन्तु राजन् सुखिनः समृद्धाः

Analysis

Word Lemma Parse
धार्तराष्ट्राः धार्तराष्ट्र pos=n,g=m,c=1,n=p
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
पालयन्तु पालय् pos=v,p=3,n=p,l=lot
पाण्डोः पाण्डु pos=n,g=m,c=6,n=s
सुताः सुत pos=n,g=m,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
pos=i
पान्तु पा pos=v,p=3,n=p,l=lot
एक एक pos=n,comp=y
अरि अरि pos=n,comp=y
मित्राः मित्र pos=n,g=m,c=1,n=p
कुरवो कुरु pos=n,g=m,c=1,n=p
हि हि pos=i
एक एक pos=n,comp=y
मन्त्राः मन्त्र pos=n,g=m,c=1,n=p
जीवन्तु जीव् pos=v,p=3,n=p,l=lot
राजन् राजन् pos=n,g=m,c=8,n=s
सुखिनः सुखिन् pos=a,g=m,c=1,n=p
समृद्धाः समृध् pos=va,g=m,c=1,n=p,f=part