Original

न तद्बलं यन्मृदुना विरुध्यते मिश्रो धर्मस्तरसा सेवितव्यः ।प्रध्वंसिनी क्रूरसमाहिता श्रीर्मृदुप्रौढा गच्छति पुत्रपौत्रान् ॥ ६९ ॥

Segmented

न तद् बलम् यत् मृदुना विरुध्यते मिश्रो धर्मः तरसा सेवितव्यः प्रध्वंसिनी क्रूर-समाहिता श्रीः मृदु-प्रौढा गच्छति पुत्र-पौत्रान्

Analysis

Word Lemma Parse
pos=i
तद् तद् pos=n,g=n,c=1,n=s
बलम् बल pos=n,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
मृदुना मृदु pos=a,g=m,c=3,n=s
विरुध्यते विरुध् pos=v,p=3,n=s,l=lat
मिश्रो मिश्र pos=a,g=m,c=1,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
तरसा तरस् pos=n,g=n,c=3,n=s
सेवितव्यः सेव् pos=va,g=m,c=1,n=s,f=krtya
प्रध्वंसिनी प्रध्वंसिन् pos=a,g=f,c=1,n=s
क्रूर क्रूर pos=a,comp=y
समाहिता समाधा pos=va,g=f,c=1,n=s,f=part
श्रीः श्री pos=n,g=f,c=1,n=s
मृदु मृदु pos=a,comp=y
प्रौढा प्रौढ pos=a,g=f,c=1,n=s
गच्छति गम् pos=v,p=3,n=s,l=lat
पुत्र पुत्र pos=n,comp=y
पौत्रान् पौत्र pos=n,g=m,c=2,n=p