Original

पुरा ह्युक्तो नाकरोस्त्वं वचो मे द्यूते जितां द्रौपदीं प्रेक्ष्य राजन् ।दुर्योधनं वारयेत्यक्षवत्यां कितवत्वं पण्डिता वर्जयन्ति ॥ ६८ ॥

Segmented

पुरा हि उक्तवान् न अकरोः त्वम् वचो मे द्यूते जिताम् द्रौपदीम् प्रेक्ष्य राजन् दुर्योधनम् वारय इति अक्षवत्याम् कितव-त्वम् पण्डिता वर्जयन्ति

Analysis

Word Lemma Parse
पुरा पुरा pos=i
हि हि pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
pos=i
अकरोः कृ pos=v,p=2,n=s,l=lan
त्वम् त्वद् pos=n,g=,c=1,n=s
वचो वचस् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
द्यूते द्यूत pos=n,g=n,c=7,n=s
जिताम् जि pos=va,g=f,c=2,n=s,f=part
द्रौपदीम् द्रौपदी pos=n,g=f,c=2,n=s
प्रेक्ष्य प्रेक्ष् pos=vi
राजन् राजन् pos=n,g=m,c=8,n=s
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
वारय वारय् pos=v,p=2,n=s,l=lot
इति इति pos=i
अक्षवत्याम् अक्षवती pos=n,g=f,c=7,n=s
कितव कितव pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
पण्डिता पण्डित pos=n,g=m,c=1,n=p
वर्जयन्ति वर्जय् pos=v,p=3,n=p,l=lat