Original

रोगार्दिता न फलान्याद्रियन्ते न वै लभन्ते विषयेषु तत्त्वम् ।दुःखोपेता रोगिणो नित्यमेव न बुध्यन्ते धनभोगान्न सौख्यम् ॥ ६७ ॥

Segmented

रोग-अर्दिताः न फलानि आद्रियन्ते न वै लभन्ते विषयेषु तत्त्वम् दुःख-उपेताः रोगिणो नित्यम् एव न बुध्यन्ते धन-भोगान् न सौख्यम्

Analysis

Word Lemma Parse
रोग रोग pos=n,comp=y
अर्दिताः अर्दय् pos=va,g=m,c=1,n=p,f=part
pos=i
फलानि फल pos=n,g=n,c=2,n=p
आद्रियन्ते आदृ pos=v,p=3,n=p,l=lat
pos=i
वै वै pos=i
लभन्ते लभ् pos=v,p=3,n=p,l=lat
विषयेषु विषय pos=n,g=m,c=7,n=p
तत्त्वम् तत्त्व pos=n,g=n,c=2,n=s
दुःख दुःख pos=n,comp=y
उपेताः उपे pos=va,g=m,c=1,n=p,f=part
रोगिणो रोगिन् pos=a,g=m,c=1,n=p
नित्यम् नित्यम् pos=i
एव एव pos=i
pos=i
बुध्यन्ते बुध् pos=v,p=3,n=p,l=lat
धन धन pos=n,comp=y
भोगान् भोग pos=n,g=m,c=2,n=p
pos=i
सौख्यम् सौख्य pos=n,g=n,c=2,n=s