Original

अव्याधिजं कटुकं शीर्षरोगं पापानुबन्धं परुषं तीक्ष्णमुग्रम् ।सतां पेयं यन्न पिबन्त्यसन्तो मन्युं महाराज पिब प्रशाम्य ॥ ६६ ॥

Segmented

अव्याधि-जम् कटुकम् शीर्ष-रोगम् पाप-अनुबन्धम् परुषम् तीक्ष्णम् उग्रम् सताम् पेयम् यत् न पिबन्ति असन्तः मन्युम् महा-राज पिब प्रशाम्य

Analysis

Word Lemma Parse
अव्याधि अव्याधि pos=a,comp=y
जम् pos=a,g=n,c=2,n=s
कटुकम् कटुक pos=a,g=n,c=2,n=s
शीर्ष शीर्ष pos=n,comp=y
रोगम् रोग pos=n,g=n,c=2,n=s
पाप पाप pos=n,comp=y
अनुबन्धम् अनुबन्ध pos=n,g=n,c=2,n=s
परुषम् परुष pos=a,g=n,c=2,n=s
तीक्ष्णम् तीक्ष्ण pos=a,g=n,c=2,n=s
उग्रम् उग्र pos=a,g=n,c=2,n=s
सताम् सत् pos=a,g=m,c=6,n=p
पेयम् पेय pos=n,g=n,c=2,n=s
यत् यद् pos=n,g=n,c=2,n=s
pos=i
पिबन्ति पा pos=v,p=3,n=p,l=lat
असन्तः असत् pos=a,g=m,c=1,n=p
मन्युम् मन्यु pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
पिब पा pos=v,p=2,n=s,l=lot
प्रशाम्य प्रशामय् pos=vi