Original

न मनुष्ये गुणः कश्चिदन्यो धनवतामपि ।अनातुरत्वाद्भद्रं ते मृतकल्पा हि रोगिणः ॥ ६५ ॥

Segmented

न मनुष्ये गुणः कश्चिद् अन्यो धनवताम् अपि अनातुर-त्वात् भद्रम् ते मृत-कल्पाः हि रोगिणः

Analysis

Word Lemma Parse
pos=i
मनुष्ये मनुष्य pos=n,g=m,c=7,n=s
गुणः गुण pos=n,g=m,c=1,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
अन्यो अन्य pos=n,g=m,c=1,n=s
धनवताम् धनवत् pos=a,g=m,c=6,n=p
अपि अपि pos=i
अनातुर अनातुर pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
भद्रम् भद्र pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
मृत मृ pos=va,comp=y,f=part
कल्पाः कल्प pos=a,g=m,c=1,n=p
हि हि pos=i
रोगिणः रोगिन् pos=a,g=m,c=1,n=p