Original

अवध्या ब्राह्मणा गावः स्त्रियो बालाश्च ज्ञातयः ।येषां चान्नानि भुञ्जीत ये च स्युः शरणागताः ॥ ६४ ॥

Segmented

अवध्या ब्राह्मणा गावः स्त्रियो बालाः च ज्ञातयः येषाम् च अन्नानि भुञ्जीत ये च स्युः शरण-आगताः

Analysis

Word Lemma Parse
अवध्या अवध्य pos=a,g=m,c=1,n=p
ब्राह्मणा ब्राह्मण pos=n,g=m,c=1,n=p
गावः गो pos=n,g=,c=1,n=p
स्त्रियो स्त्री pos=n,g=f,c=1,n=p
बालाः बाल pos=n,g=m,c=1,n=p
pos=i
ज्ञातयः ज्ञाति pos=n,g=m,c=1,n=p
येषाम् यद् pos=n,g=m,c=6,n=p
pos=i
अन्नानि अन्न pos=n,g=n,c=2,n=p
भुञ्जीत भुज् pos=v,p=3,n=s,l=vidhilin
ये यद् pos=n,g=m,c=1,n=p
pos=i
स्युः अस् pos=v,p=3,n=p,l=vidhilin
शरण शरण pos=n,comp=y
आगताः आगम् pos=va,g=m,c=1,n=p,f=part