Original

अन्योन्यसमुपष्टम्भादन्योन्यापाश्रयेण च ।ज्ञातयः संप्रवर्धन्ते सरसीवोत्पलान्युत ॥ ६३ ॥

Segmented

अन्योन्य-समुपष्टम्भात् अन्योन्य-अपाश्रयेन च ज्ञातयः सम्प्रवर्धन्ते सरसि इव उत्पलानि उत

Analysis

Word Lemma Parse
अन्योन्य अन्योन्य pos=n,comp=y
समुपष्टम्भात् समुपष्टम्भ pos=n,g=m,c=5,n=s
अन्योन्य अन्योन्य pos=n,comp=y
अपाश्रयेन अपाश्रय pos=n,g=m,c=3,n=s
pos=i
ज्ञातयः ज्ञाति pos=n,g=m,c=1,n=p
सम्प्रवर्धन्ते सम्प्रवृध् pos=v,p=3,n=p,l=lat
सरसि सरस् pos=n,g=n,c=7,n=s
इव इव pos=i
उत्पलानि उत्पल pos=n,g=n,c=1,n=p
उत उत pos=i