Original

एवं मनुष्यमप्येकं गुणैरपि समन्वितम् ।शक्यं द्विषन्तो मन्यन्ते वायुर्द्रुममिवैकजम् ॥ ६२ ॥

Segmented

एवम् मनुष्यम् अपि एकम् गुणैः अपि समन्वितम् शक्यम् द्विषन्तो मन्यन्ते वायुः द्रुमम् इव एकजम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
मनुष्यम् मनुष्य pos=n,g=m,c=2,n=s
अपि अपि pos=i
एकम् एक pos=n,g=m,c=2,n=s
गुणैः गुण pos=n,g=m,c=3,n=p
अपि अपि pos=i
समन्वितम् समन्वित pos=a,g=m,c=2,n=s
शक्यम् शक्य pos=a,g=m,c=2,n=s
द्विषन्तो द्विष् pos=va,g=m,c=1,n=p,f=part
मन्यन्ते मन् pos=v,p=3,n=p,l=lat
वायुः वायु pos=n,g=m,c=1,n=s
द्रुमम् द्रुम pos=n,g=m,c=2,n=s
इव इव pos=i
एकजम् एकज pos=a,g=m,c=2,n=s