Original

नाक्रोशी स्यान्नावमानी परस्य मित्रद्रोही नोत नीचोपसेवी ।न चातिमानी न च हीनवृत्तो रूक्षां वाचं रुशतीं वर्जयीत ॥ ६ ॥

Segmented

न आक्रोशी स्यात् न अवमानी परस्य मित्र-द्रोही न उत नीच-उपसेवी न च अति मानी न च हीन-वृत्तः रूक्षाम् वाचम् रुशतीम्

Analysis

Word Lemma Parse
pos=i
आक्रोशी आक्रोशिन् pos=a,g=m,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
pos=i
अवमानी अवमानिन् pos=a,g=m,c=1,n=s
परस्य पर pos=n,g=m,c=6,n=s
मित्र मित्र pos=n,comp=y
द्रोही द्रोहिन् pos=a,g=m,c=1,n=s
pos=i
उत उत pos=i
नीच नीच pos=a,comp=y
उपसेवी उपसेविन् pos=a,g=m,c=1,n=s
pos=i
pos=i
अति अति pos=i
मानी मानिन् pos=a,g=m,c=1,n=s
pos=i
pos=i
हीन हा pos=va,comp=y,f=part
वृत्तः वृत् pos=va,g=m,c=1,n=s,f=part
रूक्षाम् रूक्ष pos=a,g=f,c=2,n=s
वाचम् वाच् pos=n,g=f,c=2,n=s
रुशतीम् रुशत् pos=a,g=f,c=2,n=s