Original

ब्राह्मणेषु च ये शूराः स्त्रीषु ज्ञातिषु गोषु च ।वृन्तादिव फलं पक्वं धृतराष्ट्र पतन्ति ते ॥ ५९ ॥

Segmented

ब्राह्मणेषु च ये शूराः स्त्रीषु ज्ञातिषु गोषु च वृन्ताद् इव फलम् पक्वम् धृतराष्ट्र पतन्ति ते

Analysis

Word Lemma Parse
ब्राह्मणेषु ब्राह्मण pos=n,g=m,c=7,n=p
pos=i
ये यद् pos=n,g=m,c=1,n=p
शूराः शूर pos=n,g=m,c=1,n=p
स्त्रीषु स्त्री pos=n,g=f,c=7,n=p
ज्ञातिषु ज्ञाति pos=n,g=m,c=7,n=p
गोषु गो pos=n,g=,c=7,n=p
pos=i
वृन्ताद् वृन्त pos=n,g=n,c=5,n=s
इव इव pos=i
फलम् फल pos=n,g=n,c=1,n=s
पक्वम् पक्व pos=a,g=n,c=1,n=s
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=8,n=s
पतन्ति पत् pos=v,p=3,n=p,l=lat
ते तद् pos=n,g=m,c=1,n=p