Original

तन्तवोऽप्यायता नित्यं तन्तवो बहुलाः समाः ।बहून्बहुत्वादायासान्सहन्तीत्युपमा सताम् ॥ ५७ ॥

Segmented

तन्तवो अपि आयताः नित्यम् तन्तवो बहुलाः समाः बहून् बहु-त्वात् आयासान् सहन्ति इति उपमा सताम्

Analysis

Word Lemma Parse
तन्तवो तन्तु pos=n,g=m,c=1,n=p
अपि अपि pos=i
आयताः आयम् pos=va,g=m,c=1,n=p,f=part
नित्यम् नित्यम् pos=i
तन्तवो तन्तु pos=n,g=m,c=1,n=p
बहुलाः बहुल pos=a,g=m,c=1,n=p
समाः सम pos=n,g=m,c=1,n=p
बहून् बहु pos=a,g=m,c=2,n=p
बहु बहु pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
आयासान् आयास pos=n,g=m,c=2,n=p
सहन्ति सह् pos=v,p=3,n=p,l=lat
इति इति pos=i
उपमा उपमा pos=n,g=f,c=1,n=s
सताम् सत् pos=a,g=m,c=6,n=p