Original

न वै तेषां स्वदते पथ्यमुक्तं योगक्षेमं कल्पते नोत तेषाम् ।भिन्नानां वै मनुजेन्द्र परायणं न विद्यते किंचिदन्यद्विनाशात् ॥ ५५ ॥

Segmented

न वै तेषाम् स्वदते पथ्यम् उक्तम् योगक्षेमम् कल्पते न उत तेषाम् भिन्नानाम् वै मनुज-इन्द्र परायणम् न विद्यते किंचिद् अन्यद् विनाशात्

Analysis

Word Lemma Parse
pos=i
वै वै pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
स्वदते स्वद् pos=v,p=3,n=s,l=lat
पथ्यम् पथ्य pos=a,g=n,c=1,n=s
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
योगक्षेमम् योगक्षेम pos=n,g=n,c=1,n=s
कल्पते क्ᄆप् pos=v,p=3,n=s,l=lat
pos=i
उत उत pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
भिन्नानाम् भिद् pos=va,g=m,c=6,n=p,f=part
वै वै pos=i
मनुज मनुज pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
परायणम् परायण pos=n,g=n,c=1,n=s
pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
अन्यद् अन्य pos=n,g=n,c=1,n=s
विनाशात् विनाश pos=n,g=m,c=5,n=s