Original

न वै भिन्ना जातु चरन्ति धर्मं न वै सुखं प्राप्नुवन्तीह भिन्नाः ।न वै भिन्ना गौरवं मानयन्ति न वै भिन्नाः प्रशमं रोचयन्ति ॥ ५४ ॥

Segmented

न वै भिन्ना जातु चरन्ति धर्मम् न वै सुखम् प्राप्नुवन्ति इह भिन्नाः न वै भिन्ना गौरवम् मानयन्ति न वै भिन्नाः प्रशमम् रोचयन्ति

Analysis

Word Lemma Parse
pos=i
वै वै pos=i
भिन्ना भिद् pos=va,g=m,c=1,n=p,f=part
जातु जातु pos=i
चरन्ति चर् pos=v,p=3,n=p,l=lat
धर्मम् धर्म pos=n,g=m,c=2,n=s
pos=i
वै वै pos=i
सुखम् सुख pos=n,g=n,c=2,n=s
प्राप्नुवन्ति प्राप् pos=v,p=3,n=p,l=lat
इह इह pos=i
भिन्नाः भिद् pos=va,g=m,c=1,n=p,f=part
pos=i
वै वै pos=i
भिन्ना भिद् pos=va,g=m,c=1,n=p,f=part
गौरवम् गौरव pos=n,g=n,c=2,n=s
मानयन्ति मानय् pos=v,p=3,n=p,l=lat
pos=i
वै वै pos=i
भिन्नाः भिद् pos=va,g=m,c=1,n=p,f=part
प्रशमम् प्रशम pos=n,g=m,c=2,n=s
रोचयन्ति रोचय् pos=v,p=3,n=p,l=lat