Original

स्वास्तीर्णानि शयनानि प्रपन्ना न वै भिन्ना जातु निद्रां लभन्ते ।न स्त्रीषु राजन्रतिमाप्नुवन्ति न मागधैः स्तूयमाना न सूतैः ॥ ५३ ॥

Segmented

सु आस्तीर्णानि शयनानि प्रपन्ना न वै भिन्ना जातु निद्राम् लभन्ते न स्त्रीषु राजन् रतिम् आप्नुवन्ति न मागधैः स्तूयमाना न सूतैः

Analysis

Word Lemma Parse
सु सु pos=i
आस्तीर्णानि आस्तृ pos=va,g=n,c=2,n=p,f=part
शयनानि शयन pos=n,g=n,c=2,n=p
प्रपन्ना प्रपद् pos=va,g=m,c=1,n=p,f=part
pos=i
वै वै pos=i
भिन्ना भिद् pos=va,g=m,c=1,n=p,f=part
जातु जातु pos=i
निद्राम् निद्रा pos=n,g=f,c=2,n=s
लभन्ते लभ् pos=v,p=3,n=p,l=lat
pos=i
स्त्रीषु स्त्री pos=n,g=f,c=7,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
रतिम् रति pos=n,g=f,c=2,n=s
आप्नुवन्ति आप् pos=v,p=3,n=p,l=lat
pos=i
मागधैः मागध pos=n,g=m,c=3,n=p
स्तूयमाना स्तु pos=va,g=m,c=1,n=p,f=part
pos=i
सूतैः सूत pos=n,g=m,c=3,n=p