Original

स्वधीतस्य सुयुद्धस्य सुकृतस्य च कर्मणः ।तपसश्च सुतप्तस्य तस्यान्ते सुखमेधते ॥ ५२ ॥

Segmented

सु अधीतस्य सु युद्धस्य सु कृतस्य च कर्मणः तपसः च सु तप्तस्य तस्य अन्ते सुखम् एधते

Analysis

Word Lemma Parse
सु सु pos=i
अधीतस्य अधी pos=va,g=n,c=6,n=s,f=part
सु सु pos=i
युद्धस्य युद्ध pos=n,g=n,c=6,n=s
सु सु pos=i
कृतस्य कृ pos=va,g=n,c=6,n=s,f=part
pos=i
कर्मणः कर्मन् pos=n,g=n,c=6,n=s
तपसः तपस् pos=n,g=n,c=6,n=s
pos=i
सु सु pos=i
तप्तस्य तप् pos=va,g=n,c=6,n=s,f=part
तस्य तद् pos=n,g=n,c=6,n=s
अन्ते अन्त pos=n,g=m,c=7,n=s
सुखम् सुखम् pos=i
एधते एध् pos=v,p=3,n=s,l=lat