Original

अनाश्रिता दानपुण्यं वेदपुण्यमनाश्रिताः ।रागद्वेषविनिर्मुक्ता विचरन्तीह मोक्षिणः ॥ ५१ ॥

Segmented

अनाश्रिता दान-पुण्यम् वेद-पुण्यम् अनाश्रिताः राग-द्वेष-विनिर्मुक्ताः विचरन्ति इह मोक्षिणः

Analysis

Word Lemma Parse
अनाश्रिता अनाश्रित pos=a,g=m,c=1,n=p
दान दान pos=n,comp=y
पुण्यम् पुण्य pos=n,g=n,c=2,n=s
वेद वेद pos=n,comp=y
पुण्यम् पुण्य pos=n,g=n,c=2,n=s
अनाश्रिताः अनाश्रित pos=a,g=m,c=1,n=p
राग राग pos=n,comp=y
द्वेष द्वेष pos=n,comp=y
विनिर्मुक्ताः विनिर्मुच् pos=va,g=m,c=1,n=p,f=part
विचरन्ति विचर् pos=v,p=3,n=p,l=lat
इह इह pos=i
मोक्षिणः मोक्षिन् pos=a,g=m,c=1,n=p