Original

नित्योद्विग्नमिदं सर्वं नित्योद्विग्नमिदं मनः ।यत्तत्पदमनुद्विग्नं तन्मे वद महामते ॥ ४८ ॥

Segmented

नित्य-उद्विग्नम् इदम् सर्वम् नित्य-उद्विग्नम् इदम् मनः यत् तत् पदम् अनुद्विग्नम् तत् मे वद महामते

Analysis

Word Lemma Parse
नित्य नित्य pos=a,comp=y
उद्विग्नम् उद्विज् pos=va,g=n,c=1,n=s,f=part
इदम् इदम् pos=n,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
नित्य नित्य pos=a,comp=y
उद्विग्नम् उद्विज् pos=va,g=n,c=1,n=s,f=part
इदम् इदम् pos=n,g=n,c=1,n=s
मनः मनस् pos=n,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
पदम् पद pos=n,g=n,c=1,n=s
अनुद्विग्नम् अनुद्विग्न pos=a,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
वद वद् pos=v,p=2,n=s,l=lot
महामते महामति pos=a,g=m,c=8,n=s