Original

चलानि हीमानि षडिन्द्रियाणि तेषां यद्यद्वर्तते यत्र यत्र ।ततस्ततः स्रवते बुद्धिरस्य छिद्रोदकुम्भादिव नित्यमम्भः ॥ ४६ ॥

Segmented

चलानि हि इमानि षः-इन्द्रियाणि तेषाम् यद् यद् वर्तते यत्र यत्र ततस् ततस् स्रवते बुद्धिः अस्य छिद्र-उद-कुम्भात् इव नित्यम् अम्भः

Analysis

Word Lemma Parse
चलानि चल pos=a,g=n,c=1,n=p
हि हि pos=i
इमानि इदम् pos=n,g=n,c=1,n=p
षः षष् pos=n,comp=y
इन्द्रियाणि इन्द्रिय pos=n,g=n,c=1,n=p
तेषाम् तद् pos=n,g=n,c=6,n=p
यद् यद् pos=n,g=n,c=1,n=s
यद् यद् pos=n,g=n,c=1,n=s
वर्तते वृत् pos=v,p=3,n=s,l=lat
यत्र यत्र pos=i
यत्र यत्र pos=i
ततस् ततस् pos=i
ततस् ततस् pos=i
स्रवते स्रु pos=v,p=3,n=s,l=lat
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
छिद्र छिद्र pos=a,comp=y
उद उद pos=n,comp=y
कुम्भात् कुम्भ pos=n,g=m,c=5,n=s
इव इव pos=i
नित्यम् नित्यम् pos=i
अम्भः अम्भस् pos=n,g=n,c=1,n=s