Original

पुनर्नरो म्रियते जायते च पुनर्नरो हीयते वर्धते पुनः ।पुनर्नरो याचति याच्यते च पुनर्नरः शोचति शोच्यते पुनः ॥ ४४ ॥

Segmented

पुनः नरो म्रियते जायते च पुनः नरो हीयते वर्धते पुनः पुनः नरो याचति याच्यते च पुनः नरः शोचति शोच्यते पुनः

Analysis

Word Lemma Parse
पुनः पुनर् pos=i
नरो नर pos=n,g=m,c=1,n=s
म्रियते मृ pos=v,p=3,n=s,l=lat
जायते जन् pos=v,p=3,n=s,l=lat
pos=i
पुनः पुनर् pos=i
नरो नर pos=n,g=m,c=1,n=s
हीयते हा pos=v,p=3,n=s,l=lat
वर्धते वृध् pos=v,p=3,n=s,l=lat
पुनः पुनर् pos=i
पुनः पुनर् pos=i
नरो नर pos=n,g=m,c=1,n=s
याचति याच् pos=v,p=3,n=s,l=lat
याच्यते याच् pos=v,p=3,n=s,l=lat
pos=i
पुनः पुनर् pos=i
नरः नर pos=n,g=m,c=1,n=s
शोचति शुच् pos=v,p=3,n=s,l=lat
शोच्यते शोचय् pos=v,p=3,n=s,l=lat
पुनः पुनर् pos=i