Original

अनवाप्यं च शोकेन शरीरं चोपतप्यते ।अमित्राश्च प्रहृष्यन्ति मा स्म शोके मनः कृथाः ॥ ४३ ॥

Segmented

अनवाप्यम् च शोकेन शरीरम् च उपतप्यते अमित्राः च प्रहृष्यन्ति मा स्म शोके मनः कृथाः

Analysis

Word Lemma Parse
अनवाप्यम् अनवाप्य pos=a,g=n,c=1,n=s
pos=i
शोकेन शोक pos=n,g=m,c=3,n=s
शरीरम् शरीर pos=n,g=n,c=1,n=s
pos=i
उपतप्यते उपतप् pos=v,p=3,n=s,l=lat
अमित्राः अमित्र pos=n,g=m,c=1,n=p
pos=i
प्रहृष्यन्ति प्रहृष् pos=v,p=3,n=p,l=lat
मा मा pos=i
स्म स्म pos=i
शोके शोक pos=n,g=m,c=7,n=s
मनः मनस् pos=n,g=n,c=2,n=s
कृथाः कृ pos=v,p=2,n=s,l=lun_unaug