Original

संतापाद्भ्रश्यते रूपं संतापाद्भ्रश्यते बलम् ।संतापाद्भ्रश्यते ज्ञानं संतापाद्व्याधिमृच्छति ॥ ४२ ॥

Segmented

संतापाद् भ्रश्यते रूपम् संतापाद् भ्रश्यते बलम् संतापाद् भ्रश्यते ज्ञानम् संतापाद् व्याधिम् ऋच्छति

Analysis

Word Lemma Parse
संतापाद् संताप pos=n,g=m,c=5,n=s
भ्रश्यते भ्रंश् pos=v,p=3,n=s,l=lat
रूपम् रूप pos=n,g=n,c=1,n=s
संतापाद् संताप pos=n,g=m,c=5,n=s
भ्रश्यते भ्रंश् pos=v,p=3,n=s,l=lat
बलम् बल pos=n,g=n,c=1,n=s
संतापाद् संताप pos=n,g=m,c=5,n=s
भ्रश्यते भ्रंश् pos=v,p=3,n=s,l=lat
ज्ञानम् ज्ञान pos=n,g=n,c=1,n=s
संतापाद् संताप pos=n,g=m,c=5,n=s
व्याधिम् व्याधि pos=n,g=m,c=2,n=s
ऋच्छति ऋछ् pos=v,p=3,n=s,l=lat