Original

अर्थयेदेव मित्राणि सति वासति वा धने ।नानर्थयन्विजानाति मित्राणां सारफल्गुताम् ॥ ४१ ॥

Segmented

अर्थयेद् एव मित्राणि सति वा असति वा धने न अनर्थयत् विजानाति मित्राणाम् सार-फल्गु-ताम्

Analysis

Word Lemma Parse
अर्थयेद् अर्थय् pos=v,p=3,n=s,l=vidhilin
एव एव pos=i
मित्राणि मित्र pos=n,g=n,c=2,n=p
सति अस् pos=va,g=n,c=7,n=s,f=part
वा वा pos=i
असति असत् pos=a,g=n,c=7,n=s
वा वा pos=i
धने धन pos=n,g=n,c=7,n=s
pos=i
अनर्थयत् अनर्थयत् pos=a,g=m,c=1,n=s
विजानाति विज्ञा pos=v,p=3,n=s,l=lat
मित्राणाम् मित्र pos=n,g=n,c=6,n=p
सार सार pos=a,comp=y
फल्गु फल्गु pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s