Original

हंस उवाच ।एतत्कार्यममराः संश्रुतं मे धृतिः शमः सत्यधर्मानुवृत्तिः ।ग्रन्थिं विनीय हृदयस्य सर्वं प्रियाप्रिये चात्मवशं नयीत ॥ ४ ॥

Segmented

हंस उवाच एतत् कार्यम् अमराः संश्रुतम् मे धृतिः शमः सत्य-धर्म-अनुवृत्तिः ग्रन्थिम् विनीय हृदयस्य सर्वम् प्रिय-अप्रिये च आत्म-वशम्

Analysis

Word Lemma Parse
हंस हंस pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एतत् एतद् pos=n,g=n,c=1,n=s
कार्यम् कार्य pos=n,g=n,c=1,n=s
अमराः अमर pos=n,g=m,c=8,n=p
संश्रुतम् संश्रु pos=va,g=n,c=1,n=s,f=part
मे मद् pos=n,g=,c=6,n=s
धृतिः धृति pos=n,g=f,c=1,n=s
शमः शम pos=n,g=m,c=1,n=s
सत्य सत्य pos=n,comp=y
धर्म धर्म pos=n,comp=y
अनुवृत्तिः अनुवृत्ति pos=n,g=f,c=1,n=s
ग्रन्थिम् ग्रन्थि pos=n,g=m,c=2,n=s
विनीय विनी pos=vi
हृदयस्य हृदय pos=n,g=n,c=6,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
प्रिय प्रिय pos=a,comp=y
अप्रिये अप्रिय pos=a,g=n,c=2,n=d
pos=i
आत्म आत्मन् pos=n,comp=y
वशम् वश pos=n,g=m,c=2,n=s