Original

चलचित्तमनात्मानमिन्द्रियाणां वशानुगम् ।अर्थाः समतिवर्तन्ते हंसाः शुष्कं सरो यथा ॥ ३८ ॥

Segmented

चल-चित्तम् अनात्मानम् इन्द्रियाणाम् वश-अनुगम् अर्थाः समतिवर्तन्ते हंसाः शुष्कम् सरो यथा

Analysis

Word Lemma Parse
चल चल pos=a,comp=y
चित्तम् चित्त pos=n,g=m,c=2,n=s
अनात्मानम् अनात्मन् pos=n,g=m,c=2,n=s
इन्द्रियाणाम् इन्द्रिय pos=n,g=n,c=6,n=p
वश वश pos=n,comp=y
अनुगम् अनुग pos=a,g=m,c=2,n=s
अर्थाः अर्थ pos=n,g=m,c=1,n=p
समतिवर्तन्ते समतिवृत् pos=v,p=3,n=p,l=lat
हंसाः हंस pos=n,g=m,c=1,n=p
शुष्कम् शुष्क pos=a,g=n,c=2,n=s
सरो सरस् pos=n,g=n,c=2,n=s
यथा यथा pos=i