Original

चलचित्तस्य वै पुंसो वृद्धाननुपसेवतः ।पारिप्लवमतेर्नित्यमध्रुवो मित्रसंग्रहः ॥ ३७ ॥

Segmented

चल-चित्तस्य वै पुंसो वृद्धान् अनुपसेवतः पारिप्लव-मतेः नित्यम् अध्रुवो मित्र-संग्रहः

Analysis

Word Lemma Parse
चल चल pos=a,comp=y
चित्तस्य चित्त pos=n,g=m,c=6,n=s
वै वै pos=i
पुंसो पुंस् pos=n,g=m,c=6,n=s
वृद्धान् वृद्ध pos=a,g=m,c=2,n=p
अनुपसेवतः अनुपसेवत् pos=a,g=m,c=6,n=s
पारिप्लव पारिप्लव pos=a,comp=y
मतेः मति pos=n,g=m,c=6,n=s
नित्यम् नित्यम् pos=i
अध्रुवो अध्रुव pos=a,g=m,c=1,n=s
मित्र मित्र pos=n,comp=y
संग्रहः संग्रह pos=n,g=m,c=1,n=s