Original

यदि चेदप्यसंबन्धो मित्रभावेन वर्तते ।स एव बन्धुस्तन्मित्रं सा गतिस्तत्परायणम् ॥ ३६ ॥

Segmented

यदि चेद् अपि असंबन्धः मित्र-भावेन वर्तते स एव बन्धुः तत् मित्रम् सा गतिः तत् परायणम्

Analysis

Word Lemma Parse
यदि यदि pos=i
चेद् चेद् pos=i
अपि अपि pos=i
असंबन्धः असंबन्ध pos=a,g=m,c=1,n=s
मित्र मित्र pos=n,comp=y
भावेन भाव pos=n,g=m,c=3,n=s
वर्तते वृत् pos=v,p=3,n=s,l=lat
तद् pos=n,g=m,c=1,n=s
एव एव pos=i
बन्धुः बन्धु pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
मित्रम् मित्र pos=n,g=n,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
गतिः गति pos=n,g=f,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
परायणम् परायण pos=n,g=n,c=1,n=s