Original

न तन्मित्रं यस्य कोपाद्बिभेति यद्वा मित्रं शङ्कितेनोपचर्यम् ।यस्मिन्मित्रे पितरीवाश्वसीत तद्वै मित्रं संगतानीतराणि ॥ ३५ ॥

Segmented

न तत् मित्रम् यस्य कोपाद् बिभेति यद् वा मित्रम् शङ्कितेन उपचः यस्मिन् मित्रे पितरि इव आश्वसीत तद् वै मित्रम् संगतानि इतराणि

Analysis

Word Lemma Parse
pos=i
तत् तद् pos=n,g=n,c=1,n=s
मित्रम् मित्र pos=n,g=n,c=1,n=s
यस्य यद् pos=n,g=n,c=6,n=s
कोपाद् कोप pos=n,g=m,c=5,n=s
बिभेति भी pos=v,p=3,n=s,l=lat
यद् यद् pos=n,g=n,c=1,n=s
वा वा pos=i
मित्रम् मित्र pos=n,g=n,c=1,n=s
शङ्कितेन शङ्क् pos=va,g=m,c=3,n=s,f=part
उपचः उपचर् pos=va,g=n,c=1,n=s,f=krtya
यस्मिन् यद् pos=n,g=m,c=7,n=s
मित्रे मित्र pos=n,g=m,c=7,n=s
पितरि पितृ pos=n,g=m,c=7,n=s
इव इव pos=i
आश्वसीत आश्वस् pos=v,p=3,n=s,l=vidhilin
तद् तद् pos=n,g=n,c=1,n=s
वै वै pos=i
मित्रम् मित्र pos=n,g=n,c=1,n=s
संगतानि संगम् pos=va,g=n,c=1,n=p,f=part
इतराणि इतर pos=n,g=n,c=1,n=p