Original

सूक्ष्मोऽपि भारं नृपते स्यन्दनो वै शक्तो वोढुं न तथान्ये महीजाः ।एवं युक्ता भारसहा भवन्ति महाकुलीना न तथान्ये मनुष्याः ॥ ३४ ॥

Segmented

सूक्ष्मो ऽपि भारम् नृपते स्यन्दनो वै शक्तो वोढुम् न तथा अन्ये महीजाः एवम् युक्ता भार-सहाः भवन्ति महा-कुलीनाः न तथा अन्ये मनुष्याः

Analysis

Word Lemma Parse
सूक्ष्मो सूक्ष्म pos=a,g=m,c=1,n=s
ऽपि अपि pos=i
भारम् भार pos=n,g=m,c=2,n=s
नृपते नृपति pos=n,g=m,c=8,n=s
स्यन्दनो स्यन्दन pos=n,g=m,c=1,n=s
वै वै pos=i
शक्तो शक् pos=va,g=m,c=1,n=s,f=part
वोढुम् वह् pos=vi
pos=i
तथा तथा pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
महीजाः महीज pos=n,g=m,c=1,n=p
एवम् एवम् pos=i
युक्ता युक्त pos=a,g=m,c=1,n=p
भार भार pos=n,comp=y
सहाः सह pos=a,g=m,c=1,n=p
भवन्ति भू pos=v,p=3,n=p,l=lat
महा महत् pos=a,comp=y
कुलीनाः कुलीन pos=a,g=m,c=1,n=p
pos=i
तथा तथा pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
मनुष्याः मनुष्य pos=n,g=m,c=1,n=p