Original

श्रद्धया परया राजन्नुपनीतानि सत्कृतिम् ।प्रवृत्तानि महाप्राज्ञ धर्मिणां पुण्यकर्मणाम् ॥ ३३ ॥

Segmented

श्रद्धया परया राजन्न् उपनीतानि सत्कृतिम् प्रवृत्तानि महा-प्राज्ञैः धर्मिणाम् पुण्य-कर्मणाम्

Analysis

Word Lemma Parse
श्रद्धया श्रद्धा pos=n,g=f,c=3,n=s
परया पर pos=n,g=f,c=3,n=s
राजन्न् राजन् pos=n,g=m,c=8,n=s
उपनीतानि उपनी pos=va,g=n,c=1,n=p,f=part
सत्कृतिम् सत्कृति pos=n,g=f,c=2,n=s
प्रवृत्तानि प्रवृत् pos=va,g=n,c=1,n=p,f=part
महा महत् pos=a,comp=y
प्राज्ञैः प्राज्ञ pos=a,g=m,c=8,n=s
धर्मिणाम् धर्मिन् pos=a,g=m,c=6,n=p
पुण्य पुण्य pos=a,comp=y
कर्मणाम् कर्मन् pos=n,g=m,c=6,n=p