Original

यश्च नो ब्राह्मणं हन्याद्यश्च नो ब्राह्मणान्द्विषेत् ।न नः स समितिं गच्छेद्यश्च नो निर्वपेत्कृषिम् ॥ ३१ ॥

Segmented

यः च नो ब्राह्मणम् हन्याद् यः च नो ब्राह्मणान् द्विषेत् न नः स समितिम् गच्छेद् यः च नो निर्वपेत् कृषिम्

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
pos=i
नो मद् pos=n,g=,c=6,n=p
ब्राह्मणम् ब्राह्मण pos=n,g=m,c=2,n=s
हन्याद् हन् pos=v,p=3,n=s,l=vidhilin
यः यद् pos=n,g=m,c=1,n=s
pos=i
नो मद् pos=n,g=,c=6,n=p
ब्राह्मणान् ब्राह्मण pos=n,g=m,c=2,n=p
द्विषेत् द्विष् pos=v,p=3,n=s,l=vidhilin
pos=i
नः मद् pos=n,g=,c=6,n=p
तद् pos=n,g=m,c=1,n=s
समितिम् समिति pos=n,g=f,c=2,n=s
गच्छेद् गम् pos=v,p=3,n=s,l=vidhilin
यः यद् pos=n,g=m,c=1,n=s
pos=i
नो मद् pos=n,g=,c=6,n=p
निर्वपेत् निर्वप् pos=v,p=3,n=s,l=vidhilin
कृषिम् कृषि pos=n,g=f,c=2,n=s