Original

साध्या देवा वयमस्मो महर्षे दृष्ट्वा भवन्तं न शक्नुमोऽनुमातुम् ।श्रुतेन धीरो बुद्धिमांस्त्वं मतो नः काव्यां वाचं वक्तुमर्हस्युदाराम् ॥ ३ ॥

Segmented

साध्या देवा वयम् महा-ऋषे महर्षे दृष्ट्वा भवन्तम् न शक्नुमो श्रुतेन धीरो बुद्धिमान् त्वम् मतो नः काव्याम् वाचम् वक्तुम् अर्हसि उदाराम्

Analysis

Word Lemma Parse
साध्या साध्य pos=n,g=m,c=1,n=p
देवा देव pos=n,g=m,c=1,n=p
वयम् मद् pos=n,g=,c=1,n=p
महा महत् pos=a,comp=y
ऋषे ऋषि pos=n,g=m,c=8,n=s
महर्षे दृश् pos=vi
दृष्ट्वा भवत् pos=a,g=m,c=2,n=s
भवन्तम् pos=i
शक् pos=v,p=1,n=p,l=lat
शक्नुमो अनुमा pos=vi
श्रुतेन श्रुत pos=n,g=n,c=3,n=s
धीरो धीर pos=a,g=m,c=1,n=s
बुद्धिमान् बुद्धिमत् pos=a,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
मतो मन् pos=va,g=m,c=1,n=s,f=part
नः मद् pos=n,g=,c=6,n=p
काव्याम् काव्य pos=a,g=f,c=2,n=s
वाचम् वाच् pos=n,g=f,c=2,n=s
वक्तुम् वच् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
उदाराम् उदार pos=a,g=f,c=2,n=s