Original

वृत्ततस्त्वविहीनानि कुलान्यल्पधनान्यपि ।कुलसंख्यां तु गच्छन्ति कर्षन्ति च महद्यशः ॥ २९ ॥

Segmented

वृत्तात् तु अविहीनानि कुलानि अल्प-धनानि अपि कुल-संख्याम् तु गच्छन्ति कर्षन्ति च महद् यशः

Analysis

Word Lemma Parse
वृत्तात् वृत्त pos=n,g=n,c=5,n=s
तु तु pos=i
अविहीनानि अविहीन pos=a,g=n,c=1,n=p
कुलानि कुल pos=n,g=n,c=1,n=p
अल्प अल्प pos=a,comp=y
धनानि धन pos=n,g=n,c=1,n=p
अपि अपि pos=i
कुल कुल pos=n,comp=y
संख्याम् संख्या pos=n,g=f,c=2,n=s
तु तु pos=i
गच्छन्ति गम् pos=v,p=3,n=p,l=lat
कर्षन्ति कृष् pos=v,p=3,n=p,l=lat
pos=i
महद् महत् pos=a,g=n,c=2,n=s
यशः यशस् pos=n,g=n,c=2,n=s